Definify.com

Definition 2024


साहित्य

साहित्य

Hindi

Noun

साहित्य (sāhitya) m (Urdu spelling ساہتیہ)

  1. literature

Sanskrit

Etymology

From सहित (sahita)

Noun

साहित्य (sāhitya) m

  1. association, connection, society, combination, union with (instrumental or compound)
    साहित्येन (sāhityena)in combination with, together with
  2. agreement, harmony
  3. literary or rhetorical composition, rhetoric, poetry

Declension

Masculine a-stem declension of साहित्य
Nom. sg. साहित्यः (sāhityaḥ)
Gen. sg. साहित्यस्य (sāhityasya)
Singular Dual Plural
Nominative साहित्यः (sāhityaḥ) साहित्यौ (sāhityau) साहित्याः (sāhityāḥ)
Vocative साहित्य (sāhitya) साहित्यौ (sāhityau) साहित्याः (sāhityāḥ)
Accusative साहित्यम् (sāhityam) साहित्यौ (sāhityau) साहित्यान् (sāhityān)
Instrumental साहित्येन (sāhityena) साहित्याभ्याम् (sāhityābhyām) साहित्यैः (sāhityaiḥ)
Dative साहित्याय (sāhityāya) साहित्याभ्याम् (sāhityābhyām) साहित्येभ्यः (sāhityebhyaḥ)
Ablative साहित्यात् (sāhityāt) साहित्याभ्याम् (sāhityābhyām) साहित्येभ्यः (sāhityebhyaḥ)
Genitive साहित्यस्य (sāhityasya) साहित्ययोः (sāhityayoḥ) साहित्यानाम् (sāhityānām)
Locative साहित्ये (sāhitye) साहित्ययोः (sāhityayoḥ) साहित्येषु (sāhityeṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 1212