Definify.com

Definition 2024


हति

हति

Sanskrit

Noun

हति (hati) f

  1. a stroke or blow with, striking, killing
  2. destroying, destruction
  3. loss, removal, disappearance, absence
  4. multiplication

Declension

Feminine i-stem declension of हति
Nom. sg. हतिः (hatiḥ)
Gen. sg. हत्याः / हतेः (hatyāḥ / hateḥ)
Singular Dual Plural
Nominative हतिः (hatiḥ) हती (hatī) हतयः (hatayaḥ)
Vocative हते (hate) हती (hatī) हतयः (hatayaḥ)
Accusative हतिम् (hatim) हती (hatī) हतीः (hatīḥ)
Instrumental हत्या (hatyā) हतिभ्याम् (hatibhyām) हतिभिः (hatibhiḥ)
Dative हत्यै / हतये (hatyai / hataye) हतिभ्याम् (hatibhyām) हतिभ्यः (hatibhyaḥ)
Ablative हत्याः / हतेः (hatyāḥ / hateḥ) हतिभ्याम् (hatibhyām) हतिभ्यः (hatibhyaḥ)
Genitive हत्याः / हतेः (hatyāḥ / hateḥ) हत्योः (hatyoḥ) हतीनाम् (hatīnām)
Locative हत्याम् / हतौ (hatyām / hatau) हत्योः (hatyoḥ) हतिषु (hatiṣu)