Definify.com

Definition 2024


हनु

हनु

Sanskrit

Noun

हनु (hánu) f

  1. a jaw (also हनू (hánū))
    • RV 10.79.1c
      अपश्यमस्य महतो महित्वममर्त्यस्य मर्त्यासु विक्षु |
      नाना हनू विभ्र्ते सं भरेते असिन्वती बप्सती भूर्यत्तः ||
      apaśyamasya mahato mahitvamamartyasya martyāsu vikṣu |
      nānā hanū vibhṛte saṃ bharete asinvatī bapsatī bhūryattaḥ ||
      I HAVE beheld the might of this Great Being. Immortal in the midst of tribes of mortals.
      His jaws now open and now shut together: much they devour, insatiately chewing.

Declension

Feminine u-stem declension of हनु
Nom. sg. हनुः (hanuḥ)
Gen. sg. हनधेन्वाः / हनोः (hanadhenvāḥ / hanoḥ)
Singular Dual Plural
Nominative हनुः (hanuḥ) हनू (hanū) हनवः (hanavaḥ)
Vocative हनो (hano) हनू (hanū) हनवः (hanavaḥ)
Accusative हनुम् (hanum) हनू (hanū) हनूः (hanūḥ)
Instrumental हन्वा (hanvā) हनुभ्याम् (hanubhyām) हनुभिः (hanubhiḥ)
Dative हन्वै / हनवे (hanvai / hanave) हनुभ्याम् (hanubhyām) हनुभ्यः (hanubhyaḥ)
Ablative हनधेन्वाः / हनोः (hanadhenvāḥ / hanoḥ) हनुभ्याम् (hanubhyām) हनुभ्यः (hanubhyaḥ)
Genitive हनधेन्वाः / हनोः (hanadhenvāḥ / hanoḥ) हन्वोः (hanvoḥ) हनूनाम् (hanūnām)
Locative हन्वाम् / हनौ (hanvām / hanau) हन्वोः (hanvoḥ) हनुषु (hanuṣu)

Noun

हनु (hánu) n

  1. cheek
  2. a particular part of a spearhead

Declension

Neuter u-stem declension of हनु
Nom. sg. हनु (hanu)
Gen. sg. हनुनः (hanunaḥ)
Singular Dual Plural
Nominative हनु (hanu) हनुनी (hanunī) हनूनि (hanūni)
Vocative हनु (hanu) हनुनी (hanunī) हनूनि (hanūni)
Accusative हनु (hanu) हनुनी (hanunī) हनूनि (hanūni)
Instrumental हनुना (hanunā) हनुभ्याम् (hanubhyām) हनुभिः (hanubhiḥ)
Dative हनुने (hanune) हनुभ्याम् (hanubhyām) हनुभ्यः (hanubhyaḥ)
Ablative हनुनः (hanunaḥ) हनुभ्याम् (hanubhyām) हनुभ्यः (hanubhyaḥ)
Genitive हनुनः (hanunaḥ) हनुनोः (hanunoḥ) हनूनाम् (hanūnām)
Locative हनुनि (hanuni) हनुनोः (hanunoḥ) हनुषु (hanuṣu)

Noun

हनु (hanu) f

  1. "anything which destroys or injures life", a weapon
  2. death
  3. disease
  4. various kinds of drugs
  5. a wanton woman, prostitute

Declension

Feminine u-stem declension of हनु
Nom. sg. हनुः (hanuḥ)
Gen. sg. हनधेन्वाः / हनोः (hanadhenvāḥ / hanoḥ)
Singular Dual Plural
Nominative हनुः (hanuḥ) हनू (hanū) हनवः (hanavaḥ)
Vocative हनो (hano) हनू (hanū) हनवः (hanavaḥ)
Accusative हनुम् (hanum) हनू (hanū) हनूः (hanūḥ)
Instrumental हन्वा (hanvā) हनुभ्याम् (hanubhyām) हनुभिः (hanubhiḥ)
Dative हन्वै / हनवे (hanvai / hanave) हनुभ्याम् (hanubhyām) हनुभ्यः (hanubhyaḥ)
Ablative हनधेन्वाः / हनोः (hanadhenvāḥ / hanoḥ) हनुभ्याम् (hanubhyām) हनुभ्यः (hanubhyaḥ)
Genitive हनधेन्वाः / हनोः (hanadhenvāḥ / hanoḥ) हन्वोः (hanvoḥ) हनूनाम् (hanūnām)
Locative हन्वाम् / हनौ (hanvām / hanau) हन्वोः (hanvoḥ) हनुषु (hanuṣu)

Noun

हनु (hanu) m

  1. name of a particular mixed tribe

Declension

Masculine u-stem declension of हनु
Nom. sg. हनुः (hanuḥ)
Gen. sg. हनोः (hanoḥ)
Singular Dual Plural
Nominative हनुः (hanuḥ) हनू (hanū) हनवः (hanavaḥ)
Vocative हनो (hano) हनू (hanū) हनवः (hanavaḥ)
Accusative हनुम् (hanum) हनू (hanū) हनून् (hanūn)
Instrumental हनुना (hanunā) हनुभ्याम् (hanubhyām) हनुभिः (hanubhiḥ)
Dative हनवे (hanave) हनुभ्याम् (hanubhyām) हनुभ्यः (hanubhyaḥ)
Ablative हनोः (hanoḥ) हनुभ्याम् (hanubhyām) हनुभ्यः (hanubhyaḥ)
Genitive हनोः (hanoḥ) हन्वोः (hanvoḥ) हनूनाम् (hanūnām)
Locative हनौ (hanau) हन्वोः (hanvoḥ) हनुषु (hanuṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 1288