Definify.com

Definition 2024


गृह्य

गृह्य

See also: गुह्य

Sanskrit

Adjective

गृह्य (gṛhya)

  1. to be grasped or taken
  2. perceptible
  3. being in close relation with
  4. to be acknowledged or admitted (W.)
  5. to be adopted or trusted (W.)
Declension
Masculine a-stem declension of गृह्य
Nom. sg. गृह्यः (gṛhyaḥ)
Gen. sg. गृह्यस्य (gṛhyasya)
Singular Dual Plural
Nominative गृह्यः (gṛhyaḥ) गृह्यौ (gṛhyau) गृह्याः (gṛhyāḥ)
Vocative गृह्य (gṛhya) गृह्यौ (gṛhyau) गृह्याः (gṛhyāḥ)
Accusative गृह्यम् (gṛhyam) गृह्यौ (gṛhyau) गृह्यान् (gṛhyān)
Instrumental गृह्येन (gṛhyena) गृह्याभ्याम् (gṛhyābhyām) गृह्यैः (gṛhyaiḥ)
Dative गृह्याय (gṛhyāya) गृह्याभ्याम् (gṛhyābhyām) गृह्येभ्यः (gṛhyebhyaḥ)
Ablative गृह्यात् (gṛhyāt) गृह्याभ्याम् (gṛhyābhyām) गृह्येभ्यः (gṛhyebhyaḥ)
Genitive गृह्यस्य (gṛhyasya) गृह्ययोः (gṛhyayoḥ) गृह्यानाम् (gṛhyānām)
Locative गृह्ये (gṛhye) गृह्ययोः (gṛhyayoḥ) गृह्येषु (gṛhyeṣu)
Feminine ā-stem declension of गृह्य
Nom. sg. गृह्या (gṛhyā)
Gen. sg. गृह्यायाः (gṛhyāyāḥ)
Singular Dual Plural
Nominative गृह्या (gṛhyā) गृह्ये (gṛhye) गृह्याः (gṛhyāḥ)
Vocative गृह्ये (gṛhye) गृह्ये (gṛhye) गृह्याः (gṛhyāḥ)
Accusative गृह्याम् (gṛhyām) गृह्ये (gṛhye) गृह्याः (gṛhyāḥ)
Instrumental गृह्यया (gṛhyayā) गृह्याभ्याम् (gṛhyābhyām) गृह्याभिः (gṛhyābhiḥ)
Dative गृह्यायै (gṛhyāyai) गृह्याभ्याम् (gṛhyābhyām) गृह्याभ्यः (gṛhyābhyaḥ)
Ablative गृह्यायाः (gṛhyāyāḥ) गृह्याभ्याम् (gṛhyābhyām) गृह्याभ्यः (gṛhyābhyaḥ)
Genitive गृह्यायाः (gṛhyāyāḥ) गृह्ययोः (gṛhyayoḥ) गृह्यानाम् (gṛhyānām)
Locative गृह्यायाम् (gṛhyāyām) गृह्ययोः (gṛhyayoḥ) गृह्यासु (gṛhyāsu)
Neuter a-stem declension of गृह्य
Nom. sg. गृह्यम् (gṛhyam)
Gen. sg. गृह्यस्य (gṛhyasya)
Singular Dual Plural
Nominative गृह्यम् (gṛhyam) गृह्ये (gṛhye) गृह्यानि (gṛhyāni)
Vocative गृह्य (gṛhya) गृह्ये (gṛhye) गृह्यानि (gṛhyāni)
Accusative गृह्यम् (gṛhyam) गृह्ये (gṛhye) गृह्यानि (gṛhyāni)
Instrumental गृह्येन (gṛhyena) गृह्याभ्याम् (gṛhyābhyām) गृह्यैः (gṛhyaiḥ)
Dative गृह्या (gṛhyā) गृह्याभ्याम् (gṛhyābhyām) गृह्येभ्यः (gṛhyebhyaḥ)
Ablative गृह्यात् (gṛhyāt) गृह्याभ्याम् (gṛhyābhyām) गृह्येभ्यः (gṛhyebhyaḥ)
Genitive गृह्यस्य (gṛhyasya) गृह्ययोः (gṛhyayoḥ) गृह्यानाम् (gṛhyānām)
Locative गृह्ये (gṛhye) गृह्ययोः (gṛhyayoḥ) गृह्येषु (gṛhyeṣu)

Noun

गृह्य (gṛhya) n

  1. (anatomy) anus (L.)
  2. suburb (L.)
Declension
Neuter a-stem declension of गृह्य
Nom. sg. गृह्यम् (gṛhyam)
Gen. sg. गृह्यस्य (gṛhyasya)
Singular Dual Plural
Nominative गृह्यम् (gṛhyam) गृह्ये (gṛhye) गृह्यानि (gṛhyāni)
Vocative गृह्य (gṛhya) गृह्ये (gṛhye) गृह्यानि (gṛhyāni)
Accusative गृह्यम् (gṛhyam) गृह्ये (gṛhye) गृह्यानि (gṛhyāni)
Instrumental गृह्येन (gṛhyena) गृह्याभ्याम् (gṛhyābhyām) गृह्यैः (gṛhyaiḥ)
Dative गृह्या (gṛhyā) गृह्याभ्याम् (gṛhyābhyām) गृह्येभ्यः (gṛhyebhyaḥ)
Ablative गृह्यात् (gṛhyāt) गृह्याभ्याम् (gṛhyābhyām) गृह्येभ्यः (gṛhyebhyaḥ)
Genitive गृह्यस्य (gṛhyasya) गृह्ययोः (gṛhyayoḥ) गृह्यानाम् (gṛhyānām)
Locative गृह्ये (gṛhye) गृह्ययोः (gṛhyayoḥ) गृह्येषु (gṛhyeṣu)

Etymology 2

Adjective

गृह्य (gṛhya)

  1. domestic, of a house (particularly of family ceremonies) (TS., MaitrS., AitBr., Gobh., etc.)
  2. domesticated, living in a house (L.)
  3. dependent, unfree (Bhaṭṭ.)
Declension
Masculine a-stem declension of गृह्य
Nom. sg. गृह्यः (gṛhyaḥ)
Gen. sg. गृह्यस्य (gṛhyasya)
Singular Dual Plural
Nominative गृह्यः (gṛhyaḥ) गृह्यौ (gṛhyau) गृह्याः (gṛhyāḥ)
Vocative गृह्य (gṛhya) गृह्यौ (gṛhyau) गृह्याः (gṛhyāḥ)
Accusative गृह्यम् (gṛhyam) गृह्यौ (gṛhyau) गृह्यान् (gṛhyān)
Instrumental गृह्येन (gṛhyena) गृह्याभ्याम् (gṛhyābhyām) गृह्यैः (gṛhyaiḥ)
Dative गृह्याय (gṛhyāya) गृह्याभ्याम् (gṛhyābhyām) गृह्येभ्यः (gṛhyebhyaḥ)
Ablative गृह्यात् (gṛhyāt) गृह्याभ्याम् (gṛhyābhyām) गृह्येभ्यः (gṛhyebhyaḥ)
Genitive गृह्यस्य (gṛhyasya) गृह्ययोः (gṛhyayoḥ) गृह्यानाम् (gṛhyānām)
Locative गृह्ये (gṛhye) गृह्ययोः (gṛhyayoḥ) गृह्येषु (gṛhyeṣu)
Feminine ā-stem declension of गृह्य
Nom. sg. गृह्या (gṛhyā)
Gen. sg. गृह्यायाः (gṛhyāyāḥ)
Singular Dual Plural
Nominative गृह्या (gṛhyā) गृह्ये (gṛhye) गृह्याः (gṛhyāḥ)
Vocative गृह्ये (gṛhye) गृह्ये (gṛhye) गृह्याः (gṛhyāḥ)
Accusative गृह्याम् (gṛhyām) गृह्ये (gṛhye) गृह्याः (gṛhyāḥ)
Instrumental गृह्यया (gṛhyayā) गृह्याभ्याम् (gṛhyābhyām) गृह्याभिः (gṛhyābhiḥ)
Dative गृह्यायै (gṛhyāyai) गृह्याभ्याम् (gṛhyābhyām) गृह्याभ्यः (gṛhyābhyaḥ)
Ablative गृह्यायाः (gṛhyāyāḥ) गृह्याभ्याम् (gṛhyābhyām) गृह्याभ्यः (gṛhyābhyaḥ)
Genitive गृह्यायाः (gṛhyāyāḥ) गृह्ययोः (gṛhyayoḥ) गृह्यानाम् (gṛhyānām)
Locative गृह्यायाम् (gṛhyāyām) गृह्ययोः (gṛhyayoḥ) गृह्यासु (gṛhyāsu)
Neuter a-stem declension of गृह्य
Nom. sg. गृह्यम् (gṛhyam)
Gen. sg. गृह्यस्य (gṛhyasya)
Singular Dual Plural
Nominative गृह्यम् (gṛhyam) गृह्ये (gṛhye) गृह्यानि (gṛhyāni)
Vocative गृह्य (gṛhya) गृह्ये (gṛhye) गृह्यानि (gṛhyāni)
Accusative गृह्यम् (gṛhyam) गृह्ये (gṛhye) गृह्यानि (gṛhyāni)
Instrumental गृह्येन (gṛhyena) गृह्याभ्याम् (gṛhyābhyām) गृह्यैः (gṛhyaiḥ)
Dative गृह्या (gṛhyā) गृह्याभ्याम् (gṛhyābhyām) गृह्येभ्यः (gṛhyebhyaḥ)
Ablative गृह्यात् (gṛhyāt) गृह्याभ्याम् (gṛhyābhyām) गृह्येभ्यः (gṛhyebhyaḥ)
Genitive गृह्यस्य (gṛhyasya) गृह्ययोः (gṛhyayoḥ) गृह्यानाम् (gṛhyānām)
Locative गृह्ये (gṛhye) गृह्ययोः (gṛhyayoḥ) गृह्येषु (gṛhyeṣu)

Noun

गृह्य (gṛhya) m

  1. house fire used for domestic rites
  2. domesticated animal (L.)
  3. in plural, those who live in a house, coinhabitants (ŚBr., KātyŚr., PārGṛ.)
Declension
Masculine a-stem declension of गृह्य
Nom. sg. गृह्यः (gṛhyaḥ)
Gen. sg. गृह्यस्य (gṛhyasya)
Singular Dual Plural
Nominative गृह्यः (gṛhyaḥ) गृह्यौ (gṛhyau) गृह्याः (gṛhyāḥ)
Vocative गृह्य (gṛhya) गृह्यौ (gṛhyau) गृह्याः (gṛhyāḥ)
Accusative गृह्यम् (gṛhyam) गृह्यौ (gṛhyau) गृह्यान् (gṛhyān)
Instrumental गृह्येन (gṛhyena) गृह्याभ्याम् (gṛhyābhyām) गृह्यैः (gṛhyaiḥ)
Dative गृह्याय (gṛhyāya) गृह्याभ्याम् (gṛhyābhyām) गृह्येभ्यः (gṛhyebhyaḥ)
Ablative गृह्यात् (gṛhyāt) गृह्याभ्याम् (gṛhyābhyām) गृह्येभ्यः (gṛhyebhyaḥ)
Genitive गृह्यस्य (gṛhyasya) गृह्ययोः (gṛhyayoḥ) गृह्यानाम् (gṛhyānām)
Locative गृह्ये (gṛhye) गृह्ययोः (gṛhyayoḥ) गृह्येषु (gṛhyeṣu)

Noun

गृह्य (gṛhya) n

  1. domestic rite (Gaut.)
  2. domestic affair (BhP., Hcat.)
  3. गृह्यसूत्र (gṛhyasūtra)
Declension
Neuter a-stem declension of गृह्य
Nom. sg. गृह्यम् (gṛhyam)
Gen. sg. गृह्यस्य (gṛhyasya)
Singular Dual Plural
Nominative गृह्यम् (gṛhyam) गृह्ये (gṛhye) गृह्यानि (gṛhyāni)
Vocative गृह्य (gṛhya) गृह्ये (gṛhye) गृह्यानि (gṛhyāni)
Accusative गृह्यम् (gṛhyam) गृह्ये (gṛhye) गृह्यानि (gṛhyāni)
Instrumental गृह्येन (gṛhyena) गृह्याभ्याम् (gṛhyābhyām) गृह्यैः (gṛhyaiḥ)
Dative गृह्या (gṛhyā) गृह्याभ्याम् (gṛhyābhyām) गृह्येभ्यः (gṛhyebhyaḥ)
Ablative गृह्यात् (gṛhyāt) गृह्याभ्याम् (gṛhyābhyām) गृह्येभ्यः (gṛhyebhyaḥ)
Genitive गृह्यस्य (gṛhyasya) गृह्ययोः (gṛhyayoḥ) गृह्यानाम् (gṛhyānām)
Locative गृह्ये (gṛhye) गृह्ययोः (gṛhyayoḥ) गृह्येषु (gṛhyeṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0363