Definify.com
Definition 2025
नाभि
नाभि
Sanskrit
Etymology
From Proto-Indo-European *h₃nobʰilos (“navel”).
Noun
नाभि • (nābhi) f
Declension
| Feminine i-stem declension of नाभि | |||
|---|---|---|---|
| Nom. sg. | नाभिः (nābhiḥ) | ||
| Gen. sg. | नाभ्याः / नाभेः (nābhyāḥ / nābheḥ) | ||
| Singular | Dual | Plural | |
| Nominative | नाभिः (nābhiḥ) | नाभी (nābhī) | नाभयः (nābhayaḥ) |
| Vocative | नाभे (nābhe) | नाभी (nābhī) | नाभयः (nābhayaḥ) |
| Accusative | नाभिम् (nābhim) | नाभी (nābhī) | नाभीः (nābhīḥ) |
| Instrumental | नाभ्या (nābhyā) | नाभिभ्याम् (nābhibhyām) | नाभिभिः (nābhibhiḥ) |
| Dative | नाभ्यै / नाभये (nābhyai / nābhaye) | नाभिभ्याम् (nābhibhyām) | नाभिभ्यः (nābhibhyaḥ) |
| Ablative | नाभ्याः / नाभेः (nābhyāḥ / nābheḥ) | नाभिभ्याम् (nābhibhyām) | नाभिभ्यः (nābhibhyaḥ) |
| Genitive | नाभ्याः / नाभेः (nābhyāḥ / nābheḥ) | नाभ्योः (nābhyoḥ) | नाभीनाम् (nābhīnām) |
| Locative | नाभ्याम् / नाभौ (nābhyām / nābhau) | नाभ्योः (nābhyoḥ) | नाभिषु (nābhiṣu) |