Definify.com

Definition 2024


यक्ष

यक्ष

Sanskrit

Noun

यक्ष (yakṣa) n

  1. (Buddhism) yaksha
  2. spirit, ghost

Declension

Neuter a-stem declension of यक्ष
Nom. sg. यक्षम् (yakṣam)
Gen. sg. यक्षस्य (yakṣasya)
Singular Dual Plural
Nominative यक्षम् (yakṣam) यक्षे (yakṣe) यक्षानि (yakṣāni)
Vocative यक्ष (yakṣa) यक्षे (yakṣe) यक्षानि (yakṣāni)
Accusative यक्षम् (yakṣam) यक्षे (yakṣe) यक्षानि (yakṣāni)
Instrumental यक्षेन (yakṣena) यक्षाभ्याम् (yakṣābhyām) यक्षैः (yakṣaiḥ)
Dative यक्षा (yakṣā) यक्षाभ्याम् (yakṣābhyām) यक्षेभ्यः (yakṣebhyaḥ)
Ablative यक्षात् (yakṣāt) यक्षाभ्याम् (yakṣābhyām) यक्षेभ्यः (yakṣebhyaḥ)
Genitive यक्षस्य (yakṣasya) यक्षयोः (yakṣayoḥ) यक्षानाम् (yakṣānām)
Locative यक्षे (yakṣe) यक्षयोः (yakṣayoḥ) यक्षेषु (yakṣeṣu)

Descendants