Definify.com
Definition 2025
विद्याधरी
विद्याधरी
Sanskrit
Noun
विद्याधरी • (vidyādharī) f
Declension
| Feminine ī-stem declension of विद्याधरी | |||
|---|---|---|---|
| Nom. sg. | विद्याधरी (vidyādharī) | ||
| Gen. sg. | विद्याधर्याः (vidyādharyāḥ) | ||
| Singular | Dual | Plural | |
| Nominative | विद्याधरी (vidyādharī) | विद्याधर्यौ (vidyādharyau) | विद्याधर्यः (vidyādharyaḥ) |
| Vocative | विद्याधरि (vidyādhari) | विद्याधर्यौ (vidyādharyau) | विद्याधर्यः (vidyādharyaḥ) |
| Accusative | विद्याधरीम् (vidyādharīm) | विद्याधर्यौ (vidyādharyau) | विद्याधरीः (vidyādharīḥ) |
| Instrumental | विद्याधर्या (vidyādharyā) | विद्याधरीभ्याम् (vidyādharībhyām) | विद्याधरीभिः (vidyādharībhiḥ) |
| Dative | विद्याधर्यै (vidyādharyai) | विद्याधरीभ्याम् (vidyādharībhyām) | विद्याधरीभ्यः (vidyādharībhyaḥ) |
| Ablative | विद्याधर्याः (vidyādharyāḥ) | विद्याधरीभ्याम् (vidyādharībhyām) | विद्याधरीभ्यः (vidyādharībhyaḥ) |
| Genitive | विद्याधर्याः (vidyādharyāḥ) | विद्याधर्योः (vidyādharyoḥ) | विद्याधरीनाम् (vidyādharīnām) |
| Locative | विद्याधर्याम् (vidyādharyām) | विद्याधर्योः (vidyādharyoḥ) | विद्याधरीषु (vidyādharīṣu) |
References
Descendants
- Malay: bidadari