Definify.com

Definition 2024


तप

तप

See also: तपु, तोप, and ताप

Sanskrit

Adjective

तप (tapa)

  1. (at the end of a compound) "consuming by heat"
  2. (at the end of a compound) "causing pain or trouble, distressing"
  3. (at the end of a compound) tormented by

Declension

Masculine a-stem declension of तप
Nom. sg. तपः (tapaḥ)
Gen. sg. तपस्य (tapasya)
Singular Dual Plural
Nominative तपः (tapaḥ) तपौ (tapau) तपाः (tapāḥ)
Vocative तप (tapa) तपौ (tapau) तपाः (tapāḥ)
Accusative तपम् (tapam) तपौ (tapau) तपान् (tapān)
Instrumental तपेन (tapena) तपाभ्याम् (tapābhyām) तपैः (tapaiḥ)
Dative तपाय (tapāya) तपाभ्याम् (tapābhyām) तपेभ्यः (tapebhyaḥ)
Ablative तपात् (tapāt) तपाभ्याम् (tapābhyām) तपेभ्यः (tapebhyaḥ)
Genitive तपस्य (tapasya) तपयोः (tapayoḥ) तपानाम् (tapānām)
Locative तपे (tape) तपयोः (tapayoḥ) तपेषु (tapeṣu)
Feminine ā-stem declension of तप
Nom. sg. तपा (tapā)
Gen. sg. तपायाः (tapāyāḥ)
Singular Dual Plural
Nominative तपा (tapā) तपे (tape) तपाः (tapāḥ)
Vocative तपे (tape) तपे (tape) तपाः (tapāḥ)
Accusative तपाम् (tapām) तपे (tape) तपाः (tapāḥ)
Instrumental तपया (tapayā) तपाभ्याम् (tapābhyām) तपाभिः (tapābhiḥ)
Dative तपायै (tapāyai) तपाभ्याम् (tapābhyām) तपाभ्यः (tapābhyaḥ)
Ablative तपायाः (tapāyāḥ) तपाभ्याम् (tapābhyām) तपाभ्यः (tapābhyaḥ)
Genitive तपायाः (tapāyāḥ) तपयोः (tapayoḥ) तपानाम् (tapānām)
Locative तपायाम् (tapāyām) तपयोः (tapayoḥ) तपासु (tapāsu)
Neuter a-stem declension of तप
Nom. sg. तपम् (tapam)
Gen. sg. तपस्य (tapasya)
Singular Dual Plural
Nominative तपम् (tapam) तपे (tape) तपानि (tapāni)
Vocative तप (tapa) तपे (tape) तपानि (tapāni)
Accusative तपम् (tapam) तपे (tape) तपानि (tapāni)
Instrumental तपेन (tapena) तपाभ्याम् (tapābhyām) तपैः (tapaiḥ)
Dative तपा (tapā) तपाभ्याम् (tapābhyām) तपेभ्यः (tapebhyaḥ)
Ablative तपात् (tapāt) तपाभ्याम् (tapābhyām) तपेभ्यः (tapebhyaḥ)
Genitive तपस्य (tapasya) तपयोः (tapayoḥ) तपानाम् (tapānām)
Locative तपे (tape) तपयोः (tapayoḥ) तपेषु (tapeṣu)

Noun

तप (tapa) m

  1. heat, warmth
  2. the hot season
  3. sun
  4. =तपस् (tapas), religious austerity (compare महातप (mahā-tapa) and सुतप (su-tapa))
  5. a peculiar form of fire (which is generated the seven mothers of Skanda)
  6. Indra
  7. name of an attendant of Shiva

Declension

Masculine a-stem declension of तप
Nom. sg. तपः (tapaḥ)
Gen. sg. तपस्य (tapasya)
Singular Dual Plural
Nominative तपः (tapaḥ) तपौ (tapau) तपाः (tapāḥ)
Vocative तप (tapa) तपौ (tapau) तपाः (tapāḥ)
Accusative तपम् (tapam) तपौ (tapau) तपान् (tapān)
Instrumental तपेन (tapena) तपाभ्याम् (tapābhyām) तपैः (tapaiḥ)
Dative तपाय (tapāya) तपाभ्याम् (tapābhyām) तपेभ्यः (tapebhyaḥ)
Ablative तपात् (tapāt) तपाभ्याम् (tapābhyām) तपेभ्यः (tapebhyaḥ)
Genitive तपस्य (tapasya) तपयोः (tapayoḥ) तपानाम् (tapānām)
Locative तपे (tape) तपयोः (tapayoḥ) तपेषु (tapeṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0436