Definify.com

Definition 2024


पटल

पटल

See also: पटेल and पाटल

Sanskrit

Noun

पटल (paṭala) n

  1. roof (Var.)
  2. veil, cover (Kāv., Pur., Sāh.)
  3. basket, box, container (Bālar.)
  4. heap, multitude (MBh., Kāv., etc.)

Declension

Neuter a-stem declension of पटल
Nom. sg. पटलम् (paṭalam)
Gen. sg. पटलस्य (paṭalasya)
Singular Dual Plural
Nominative पटलम् (paṭalam) पटले (paṭale) पटलानि (paṭalāni)
Vocative पटल (paṭala) पटले (paṭale) पटलानि (paṭalāni)
Accusative पटलम् (paṭalam) पटले (paṭale) पटलानि (paṭalāni)
Instrumental पटलेन (paṭalena) पटलाभ्याम् (paṭalābhyām) पटलैः (paṭalaiḥ)
Dative पटला (paṭalā) पटलाभ्याम् (paṭalābhyām) पटलेभ्यः (paṭalebhyaḥ)
Ablative पटलात् (paṭalāt) पटलाभ्याम् (paṭalābhyām) पटलेभ्यः (paṭalebhyaḥ)
Genitive पटलस्य (paṭalasya) पटलयोः (paṭalayoḥ) पटलानाम् (paṭalānām)
Locative पटले (paṭale) पटलयोः (paṭalayoḥ) पटलेषु (paṭaleṣu)
Feminine ī-stem declension of पटल
Nom. sg. पटली (paṭalī)
Gen. sg. पटल्याः (paṭalyāḥ)
Singular Dual Plural
Nominative पटली (paṭalī) पटल्यौ (paṭalyau) पटल्यः (paṭalyaḥ)
Vocative पटलि (paṭali) पटल्यौ (paṭalyau) पटल्यः (paṭalyaḥ)
Accusative पटलीम् (paṭalīm) पटल्यौ (paṭalyau) पटलीः (paṭalīḥ)
Instrumental पटल्या (paṭalyā) पटलीभ्याम् (paṭalībhyām) पटलीभिः (paṭalībhiḥ)
Dative पटल्यै (paṭalyai) पटलीभ्याम् (paṭalībhyām) पटलीभ्यः (paṭalībhyaḥ)
Ablative पटल्याः (paṭalyāḥ) पटलीभ्याम् (paṭalībhyām) पटलीभ्यः (paṭalībhyaḥ)
Genitive पटल्याः (paṭalyāḥ) पटल्योः (paṭalyoḥ) पटलीनाम् (paṭalīnām)
Locative पटल्याम् (paṭalyām) पटल्योः (paṭalyoḥ) पटलीषु (paṭalīṣu)

Noun

पटल (paṭala) n, m

  1. an enclosing or surrounding skin or membrane, cataract (Suśr., Kāraṇḍ.)
  2. chip, piece (Kād.)
  3. chapter of a book

Declension

Neuter a-stem declension of पटल
Nom. sg. पटलम् (paṭalam)
Gen. sg. पटलस्य (paṭalasya)
Singular Dual Plural
Nominative पटलम् (paṭalam) पटले (paṭale) पटलानि (paṭalāni)
Vocative पटल (paṭala) पटले (paṭale) पटलानि (paṭalāni)
Accusative पटलम् (paṭalam) पटले (paṭale) पटलानि (paṭalāni)
Instrumental पटलेन (paṭalena) पटलाभ्याम् (paṭalābhyām) पटलैः (paṭalaiḥ)
Dative पटला (paṭalā) पटलाभ्याम् (paṭalābhyām) पटलेभ्यः (paṭalebhyaḥ)
Ablative पटलात् (paṭalāt) पटलाभ्याम् (paṭalābhyām) पटलेभ्यः (paṭalebhyaḥ)
Genitive पटलस्य (paṭalasya) पटलयोः (paṭalayoḥ) पटलानाम् (paṭalānām)
Locative पटले (paṭale) पटलयोः (paṭalayoḥ) पटलेषु (paṭaleṣu)
Masculine a-stem declension of पटल
Nom. sg. पटलः (paṭalaḥ)
Gen. sg. पटलस्य (paṭalasya)
Singular Dual Plural
Nominative पटलः (paṭalaḥ) पटलौ (paṭalau) पटलाः (paṭalāḥ)
Vocative पटल (paṭala) पटलौ (paṭalau) पटलाः (paṭalāḥ)
Accusative पटलम् (paṭalam) पटलौ (paṭalau) पटलान् (paṭalān)
Instrumental पटलेन (paṭalena) पटलाभ्याम् (paṭalābhyām) पटलैः (paṭalaiḥ)
Dative पटलाय (paṭalāya) पटलाभ्याम् (paṭalābhyām) पटलेभ्यः (paṭalebhyaḥ)
Ablative पटलात् (paṭalāt) पटलाभ्याम् (paṭalābhyām) पटलेभ्यः (paṭalebhyaḥ)
Genitive पटलस्य (paṭalasya) पटलयोः (paṭalayoḥ) पटलानाम् (paṭalānām)
Locative पटले (paṭale) पटलयोः (paṭalayoḥ) पटलेषु (paṭaleṣu)

Noun

पटल (paṭala) n

  1. retinue, company (L.)
  2. a mark on the forehead or other part of the body with sandalwood for religious or ornamental purposes (L.)

Declension

Neuter a-stem declension of पटल
Nom. sg. पटलम् (paṭalam)
Gen. sg. पटलस्य (paṭalasya)
Singular Dual Plural
Nominative पटलम् (paṭalam) पटले (paṭale) पटलानि (paṭalāni)
Vocative पटल (paṭala) पटले (paṭale) पटलानि (paṭalāni)
Accusative पटलम् (paṭalam) पटले (paṭale) पटलानि (paṭalāni)
Instrumental पटलेन (paṭalena) पटलाभ्याम् (paṭalābhyām) पटलैः (paṭalaiḥ)
Dative पटला (paṭalā) पटलाभ्याम् (paṭalābhyām) पटलेभ्यः (paṭalebhyaḥ)
Ablative पटलात् (paṭalāt) पटलाभ्याम् (paṭalābhyām) पटलेभ्यः (paṭalebhyaḥ)
Genitive पटलस्य (paṭalasya) पटलयोः (paṭalayoḥ) पटलानाम् (paṭalānām)
Locative पटले (paṭale) पटलयोः (paṭalayoḥ) पटलेषु (paṭaleṣu)

Noun

पटल (paṭala) m

  1. पटर (paṭara)

Declension

Masculine a-stem declension of पटल
Nom. sg. पटलः (paṭalaḥ)
Gen. sg. पटलस्य (paṭalasya)
Singular Dual Plural
Nominative पटलः (paṭalaḥ) पटलौ (paṭalau) पटलाः (paṭalāḥ)
Vocative पटल (paṭala) पटलौ (paṭalau) पटलाः (paṭalāḥ)
Accusative पटलम् (paṭalam) पटलौ (paṭalau) पटलान् (paṭalān)
Instrumental पटलेन (paṭalena) पटलाभ्याम् (paṭalābhyām) पटलैः (paṭalaiḥ)
Dative पटलाय (paṭalāya) पटलाभ्याम् (paṭalābhyām) पटलेभ्यः (paṭalebhyaḥ)
Ablative पटलात् (paṭalāt) पटलाभ्याम् (paṭalābhyām) पटलेभ्यः (paṭalebhyaḥ)
Genitive पटलस्य (paṭalasya) पटलयोः (paṭalayoḥ) पटलानाम् (paṭalānām)
Locative पटले (paṭale) पटलयोः (paṭalayoḥ) पटलेषु (paṭaleṣu)

Noun

पटल (paṭala) m, f

  1. tree, stalk

Declension

Masculine a-stem declension of पटल
Nom. sg. पटलः (paṭalaḥ)
Gen. sg. पटलस्य (paṭalasya)
Singular Dual Plural
Nominative पटलः (paṭalaḥ) पटलौ (paṭalau) पटलाः (paṭalāḥ)
Vocative पटल (paṭala) पटलौ (paṭalau) पटलाः (paṭalāḥ)
Accusative पटलम् (paṭalam) पटलौ (paṭalau) पटलान् (paṭalān)
Instrumental पटलेन (paṭalena) पटलाभ्याम् (paṭalābhyām) पटलैः (paṭalaiḥ)
Dative पटलाय (paṭalāya) पटलाभ्याम् (paṭalābhyām) पटलेभ्यः (paṭalebhyaḥ)
Ablative पटलात् (paṭalāt) पटलाभ्याम् (paṭalābhyām) पटलेभ्यः (paṭalebhyaḥ)
Genitive पटलस्य (paṭalasya) पटलयोः (paṭalayoḥ) पटलानाम् (paṭalānām)
Locative पटले (paṭale) पटलयोः (paṭalayoḥ) पटलेषु (paṭaleṣu)
Feminine ī-stem declension of पटल
Nom. sg. पटली (paṭalī)
Gen. sg. पटल्याः (paṭalyāḥ)
Singular Dual Plural
Nominative पटली (paṭalī) पटल्यौ (paṭalyau) पटल्यः (paṭalyaḥ)
Vocative पटलि (paṭali) पटल्यौ (paṭalyau) पटल्यः (paṭalyaḥ)
Accusative पटलीम् (paṭalīm) पटल्यौ (paṭalyau) पटलीः (paṭalīḥ)
Instrumental पटल्या (paṭalyā) पटलीभ्याम् (paṭalībhyām) पटलीभिः (paṭalībhiḥ)
Dative पटल्यै (paṭalyai) पटलीभ्याम् (paṭalībhyām) पटलीभ्यः (paṭalībhyaḥ)
Ablative पटल्याः (paṭalyāḥ) पटलीभ्याम् (paṭalībhyām) पटलीभ्यः (paṭalībhyaḥ)
Genitive पटल्याः (paṭalyāḥ) पटल्योः (paṭalyoḥ) पटलीनाम् (paṭalīnām)
Locative पटल्याम् (paṭalyām) पटल्योः (paṭalyoḥ) पटलीषु (paṭalīṣu)

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0579