Definify.com

Definition 2024


पानीय

पानीय

Sanskrit

Noun

पानीय (pānīya) n

  1. water, drink, beverage

Declension

Neuter a-stem declension of पानीय
Nom. sg. पानीयम् (pānīyam)
Gen. sg. पानीयस्य (pānīyasya)
Singular Dual Plural
Nominative पानीयम् (pānīyam) पानीये (pānīye) पानीयानि (pānīyāni)
Vocative पानीय (pānīya) पानीये (pānīye) पानीयानि (pānīyāni)
Accusative पानीयम् (pānīyam) पानीये (pānīye) पानीयानि (pānīyāni)
Instrumental पानीयेन (pānīyena) पानीयाभ्याम् (pānīyābhyām) पानीयैः (pānīyaiḥ)
Dative पानीया (pānīyā) पानीयाभ्याम् (pānīyābhyām) पानीयेभ्यः (pānīyebhyaḥ)
Ablative पानीयात् (pānīyāt) पानीयाभ्याम् (pānīyābhyām) पानीयेभ्यः (pānīyebhyaḥ)
Genitive पानीयस्य (pānīyasya) पानीययोः (pānīyayoḥ) पानीयानाम् (pānīyānām)
Locative पानीये (pānīye) पानीययोः (pānīyayoḥ) पानीयेषु (pānīyeṣu)

Descendants

Adjective

पानीय (pānīya)

  1. drinkable
  2. to be drunk
  3. (archaic) to be protected, cherished, or preserved