Definify.com

Definition 2024


बुद्धि

बुद्धि

Hindi

Noun

बुद्धि (buddhi) f (Urdu spelling بدھی)

  1. intelligence
    उकसी बुद्धि की हीनता बहुत प्रकट है।
    His lack of intelligence is very apparent.

Synonyms

Derived terms

  • बुद्धिमान् (buddhi-mān, intelligent)

References


Rajbanshi

Noun

बुद्धि (buddhi) (classifier खान, uncountable)

  1. wisdom
  2. intelligence

Sanskrit

Noun

बुद्धि (buddhi) f

  1. intelligence, the power of forming and retaining conceptions and general notions
  2. reason
  3. intellect
  4. mind
  5. discernment, judgment

Declension

Feminine i-stem declension of बुद्धि
Nom. sg. बुद्धिः (buddhiḥ)
Gen. sg. बुद्ध्याः / बुद्धेः (buddhyāḥ / buddheḥ)
Singular Dual Plural
Nominative बुद्धिः (buddhiḥ) बुद्धी (buddhī) बुद्धयः (buddhayaḥ)
Vocative बुद्धे (buddhe) बुद्धी (buddhī) बुद्धयः (buddhayaḥ)
Accusative बुद्धिम् (buddhim) बुद्धी (buddhī) बुद्धीः (buddhīḥ)
Instrumental बुद्ध्या (buddhyā) बुद्धिभ्याम् (buddhibhyām) बुद्धिभिः (buddhibhiḥ)
Dative बुद्ध्यै / बुद्धये (buddhyai / buddhaye) बुद्धिभ्याम् (buddhibhyām) बुद्धिभ्यः (buddhibhyaḥ)
Ablative बुद्ध्याः / बुद्धेः (buddhyāḥ / buddheḥ) बुद्धिभ्याम् (buddhibhyām) बुद्धिभ्यः (buddhibhyaḥ)
Genitive बुद्ध्याः / बुद्धेः (buddhyāḥ / buddheḥ) बुद्ध्योः (buddhyoḥ) बुद्धीनाम् (buddhīnām)
Locative बुद्ध्याम् / बुद्धौ (buddhyām / buddhau) बुद्ध्योः (buddhyoḥ) बुद्धिषु (buddhiṣu)

References