Definify.com

Definition 2024


ब्राह्मण

ब्राह्मण

Hindi

Noun

ब्राह्मण (brāhmaṇ) m

  1. a Brahmin (member of the highest caste of Hinduism traditionally regarded as priests)

Declension

Declension of ब्राह्मण
singular plural
direct ब्राह्मण (brāhmaṇ) ब्राह्मण (brāhmaṇ)
oblique ब्राह्मण (brāhmaṇ) ब्राह्मणों (brāhmaṇõ)
vocative ब्राह्मण (brāhmaṇ) ब्राह्मणो (brāhmaṇo)

Related terms


Sanskrit

Etymology

From the root बृंहति (bṛṃhati), and this from the verbal Proto-Indo-European root *bʰerǵʰ- (to become high, rise, elevate).

Adjective

ब्राह्मण (brā́hmaṇa)

  1. relating to or given by a Brahmin, befitting or becoming a Brahmin.

Declension

Masculine a-stem declension of ब्राह्मण
Nom. sg. ब्राह्मणः (brāhmaṇaḥ)
Gen. sg. ब्राह्मणस्य (brāhmaṇasya)
Singular Dual Plural
Nominative ब्राह्मणः (brāhmaṇaḥ) ब्राह्मणौ (brāhmaṇau) ब्राह्मणाः (brāhmaṇāḥ)
Vocative ब्राह्मण (brāhmaṇa) ब्राह्मणौ (brāhmaṇau) ब्राह्मणाः (brāhmaṇāḥ)
Accusative ब्राह्मणम् (brāhmaṇam) ब्राह्मणौ (brāhmaṇau) ब्राह्मणान् (brāhmaṇān)
Instrumental ब्राह्मणेण (brāhmaṇeṇa) ब्राह्मणाभ्याम् (brāhmaṇābhyām) ब्राह्मणैः (brāhmaṇaiḥ)
Dative ब्राह्मणाय (brāhmaṇāya) ब्राह्मणाभ्याम् (brāhmaṇābhyām) ब्राह्मणेभ्यः (brāhmaṇebhyaḥ)
Ablative ब्राह्मणात् (brāhmaṇāt) ब्राह्मणाभ्याम् (brāhmaṇābhyām) ब्राह्मणेभ्यः (brāhmaṇebhyaḥ)
Genitive ब्राह्मणस्य (brāhmaṇasya) ब्राह्मणयोः (brāhmaṇayoḥ) ब्राह्मणाणाम् (brāhmaṇāṇām)
Locative ब्राह्मणे (brāhmaṇe) ब्राह्मणयोः (brāhmaṇayoḥ) ब्राह्मणेषु (brāhmaṇeṣu)
Feminine ā-stem declension of ब्राह्मण
Nom. sg. ब्राह्मणा (brāhmaṇā)
Gen. sg. ब्राह्मणायाः (brāhmaṇāyāḥ)
Singular Dual Plural
Nominative ब्राह्मणा (brāhmaṇā) ब्राह्मणे (brāhmaṇe) ब्राह्मणाः (brāhmaṇāḥ)
Vocative ब्राह्मणे (brāhmaṇe) ब्राह्मणे (brāhmaṇe) ब्राह्मणाः (brāhmaṇāḥ)
Accusative ब्राह्मणाम् (brāhmaṇām) ब्राह्मणे (brāhmaṇe) ब्राह्मणाः (brāhmaṇāḥ)
Instrumental ब्राह्मणया (brāhmaṇayā) ब्राह्मणाभ्याम् (brāhmaṇābhyām) ब्राह्मणाभिः (brāhmaṇābhiḥ)
Dative ब्राह्मणायै (brāhmaṇāyai) ब्राह्मणाभ्याम् (brāhmaṇābhyām) ब्राह्मणाभ्यः (brāhmaṇābhyaḥ)
Ablative ब्राह्मणायाः (brāhmaṇāyāḥ) ब्राह्मणाभ्याम् (brāhmaṇābhyām) ब्राह्मणाभ्यः (brāhmaṇābhyaḥ)
Genitive ब्राह्मणायाः (brāhmaṇāyāḥ) ब्राह्मणयोः (brāhmaṇayoḥ) ब्राह्मणाणाम् (brāhmaṇāṇām)
Locative ब्राह्मणायाम् (brāhmaṇāyām) ब्राह्मणयोः (brāhmaṇayoḥ) ब्राह्मणासु (brāhmaṇāsu)
Neuter a-stem declension of ब्राह्मण
Nom. sg. ब्राह्मणम् (brāhmaṇam)
Gen. sg. ब्राह्मणस्य (brāhmaṇasya)
Singular Dual Plural
Nominative ब्राह्मणम् (brāhmaṇam) ब्राह्मणे (brāhmaṇe) ब्राह्मणाणि (brāhmaṇāṇi)
Vocative ब्राह्मण (brāhmaṇa) ब्राह्मणे (brāhmaṇe) ब्राह्मणाणि (brāhmaṇāṇi)
Accusative ब्राह्मणम् (brāhmaṇam) ब्राह्मणे (brāhmaṇe) ब्राह्मणाणि (brāhmaṇāṇi)
Instrumental ब्राह्मणेण (brāhmaṇeṇa) ब्राह्मणाभ्याम् (brāhmaṇābhyām) ब्राह्मणैः (brāhmaṇaiḥ)
Dative ब्राह्मणा (brāhmaṇā) ब्राह्मणाभ्याम् (brāhmaṇābhyām) ब्राह्मणेभ्यः (brāhmaṇebhyaḥ)
Ablative ब्राह्मणात् (brāhmaṇāt) ब्राह्मणाभ्याम् (brāhmaṇābhyām) ब्राह्मणेभ्यः (brāhmaṇebhyaḥ)
Genitive ब्राह्मणस्य (brāhmaṇasya) ब्राह्मणयोः (brāhmaṇayoḥ) ब्राह्मणाणाम् (brāhmaṇāṇām)
Locative ब्राह्मणे (brāhmaṇe) ब्राह्मणयोः (brāhmaṇayoḥ) ब्राह्मणेषु (brāhmaṇeṣu)

Noun

ब्राह्मण (brā́hmaṇá) m

  1. one who has divine knowledge (sometimes applied to Agni), a Brahmin, a man belonging to the 1st of the 3 twice-born classes and of the 4 original divisions of the Hindu body (generally a priest, but often in the present day a layman engaged in non-priestly occupations although the name is strictly only applicable to one who knows and repeats the veda)
    • RV 6.75.10
      बराह्मणासः पितरः सोम्यासः शिवे नो दयावाप्र्थिवी अनेहसा |
      पूषा नः पातु दुरिताद रताव्र्धो रक्षा माकिर्नो अघशंस ईशत ||
      brāhmaṇāsaḥ pitaraḥ somyāsaḥ śive no dyāvāpṛthivī anehasā |
      pūṣā naḥ pātu duritād ṛtāvṛdho rakṣā mākirno aghaśaṃsa īśata ||
      The Brahmans, and the Fathers meet for Soma-draughts, and, graciously inclined, unequalled Heaven and Earth.
      Guard us trom evil, Pūṣan, guard us strengtheners of Law: let not the evil-wisher master us.
  2. a Brahmin in the second stage (between मात्र (mātra) and श्रोत्रिय (śrotriya)).
  3. name of the 28th lunar mansion

Declension

Masculine a-stem declension of ब्राह्मण
Nom. sg. ब्राह्मणः (brāhmaṇaḥ)
Gen. sg. ब्राह्मणस्य (brāhmaṇasya)
Singular Dual Plural
Nominative ब्राह्मणः (brāhmaṇaḥ) ब्राह्मणौ (brāhmaṇau) ब्राह्मणाः (brāhmaṇāḥ)
Vocative ब्राह्मण (brāhmaṇa) ब्राह्मणौ (brāhmaṇau) ब्राह्मणाः (brāhmaṇāḥ)
Accusative ब्राह्मणम् (brāhmaṇam) ब्राह्मणौ (brāhmaṇau) ब्राह्मणान् (brāhmaṇān)
Instrumental ब्राह्मणेण (brāhmaṇeṇa) ब्राह्मणाभ्याम् (brāhmaṇābhyām) ब्राह्मणैः (brāhmaṇaiḥ)
Dative ब्राह्मणाय (brāhmaṇāya) ब्राह्मणाभ्याम् (brāhmaṇābhyām) ब्राह्मणेभ्यः (brāhmaṇebhyaḥ)
Ablative ब्राह्मणात् (brāhmaṇāt) ब्राह्मणाभ्याम् (brāhmaṇābhyām) ब्राह्मणेभ्यः (brāhmaṇebhyaḥ)
Genitive ब्राह्मणस्य (brāhmaṇasya) ब्राह्मणयोः (brāhmaṇayoḥ) ब्राह्मणाणाम् (brāhmaṇāṇām)
Locative ब्राह्मणे (brāhmaṇe) ब्राह्मणयोः (brāhmaṇayoḥ) ब्राह्मणेषु (brāhmaṇeṣu)

Noun

ब्राह्मण (brā́hmaṇa) n

  1. that which is divine, the divine
  2. sacred or divine power
  3. the Brahmana portion of the veda (as distinct from its mantra and Upanishad portion)
  4. the soma vessel of the Brahmin priest
  5. a society or assemblage of Brahmins, a conclave

Declension

Neuter a-stem declension of ब्राह्मण
Nom. sg. ब्राह्मणम् (brāhmaṇam)
Gen. sg. ब्राह्मणस्य (brāhmaṇasya)
Singular Dual Plural
Nominative ब्राह्मणम् (brāhmaṇam) ब्राह्मणे (brāhmaṇe) ब्राह्मणाणि (brāhmaṇāṇi)
Vocative ब्राह्मण (brāhmaṇa) ब्राह्मणे (brāhmaṇe) ब्राह्मणाणि (brāhmaṇāṇi)
Accusative ब्राह्मणम् (brāhmaṇam) ब्राह्मणे (brāhmaṇe) ब्राह्मणाणि (brāhmaṇāṇi)
Instrumental ब्राह्मणेण (brāhmaṇeṇa) ब्राह्मणाभ्याम् (brāhmaṇābhyām) ब्राह्मणैः (brāhmaṇaiḥ)
Dative ब्राह्मणा (brāhmaṇā) ब्राह्मणाभ्याम् (brāhmaṇābhyām) ब्राह्मणेभ्यः (brāhmaṇebhyaḥ)
Ablative ब्राह्मणात् (brāhmaṇāt) ब्राह्मणाभ्याम् (brāhmaṇābhyām) ब्राह्मणेभ्यः (brāhmaṇebhyaḥ)
Genitive ब्राह्मणस्य (brāhmaṇasya) ब्राह्मणयोः (brāhmaṇayoḥ) ब्राह्मणाणाम् (brāhmaṇāṇām)
Locative ब्राह्मणे (brāhmaṇe) ब्राह्मणयोः (brāhmaṇayoḥ) ब्राह्मणेषु (brāhmaṇeṣu)