Definify.com

Definition 2024


राम

राम

Hindi

Proper noun

राम (rām) m

  1. (Hinduism) Rama
    राम राम   rām rām   hello (among Hindus)

Sanskrit

Etymology

Probably "causing rest", and in most meanings from verbal root √ram.

Adjective

राम (rāma)

  1. dark, dark-coloured, black (compare रात्रि (rātri))
    रामः शकुनिः (rāmaḥ śakuniḥ)a black bird, crow
  2. white (?)
  3. pleasing, pleasant, charming, lovely, beautiful

Declension

Masculine a-stem declension of राम
Nom. sg. रामः (rāmaḥ)
Gen. sg. रामस्य (rāmasya)
Singular Dual Plural
Nominative रामः (rāmaḥ) रामौ (rāmau) रामाः (rāmāḥ)
Vocative राम (rāma) रामौ (rāmau) रामाः (rāmāḥ)
Accusative रामम् (rāmam) रामौ (rāmau) रामान् (rāmān)
Instrumental रामेण (rāmeṇa) रामाभ्याम् (rāmābhyām) रामैः (rāmaiḥ)
Dative रामाय (rāmāya) रामाभ्याम् (rāmābhyām) रामेभ्यः (rāmebhyaḥ)
Ablative रामात् (rāmāt) रामाभ्याम् (rāmābhyām) रामेभ्यः (rāmebhyaḥ)
Genitive रामस्य (rāmasya) रामयोः (rāmayoḥ) रामाणाम् (rāmāṇām)
Locative रामे (rāme) रामयोः (rāmayoḥ) रामेषु (rāmeṣu)
Feminine ā-stem declension of राम
Nom. sg. रामा (rāmā)
Gen. sg. रामायाः (rāmāyāḥ)
Singular Dual Plural
Nominative रामा (rāmā) रामे (rāme) रामाः (rāmāḥ)
Vocative रामे (rāme) रामे (rāme) रामाः (rāmāḥ)
Accusative रामाम् (rāmām) रामे (rāme) रामाः (rāmāḥ)
Instrumental रामया (rāmayā) रामाभ्याम् (rāmābhyām) रामाभिः (rāmābhiḥ)
Dative रामायै (rāmāyai) रामाभ्याम् (rāmābhyām) रामाभ्यः (rāmābhyaḥ)
Ablative रामायाः (rāmāyāḥ) रामाभ्याम् (rāmābhyām) रामाभ्यः (rāmābhyaḥ)
Genitive रामायाः (rāmāyāḥ) रामयोः (rāmayoḥ) रामाणाम् (rāmāṇām)
Locative रामायाम् (rāmāyām) रामयोः (rāmayoḥ) रामासु (rāmāsu)
Neuter a-stem declension of राम
Nom. sg. रामम् (rāmam)
Gen. sg. रामस्य (rāmasya)
Singular Dual Plural
Nominative रामम् (rāmam) रामे (rāme) रामाणि (rāmāṇi)
Vocative राम (rāma) रामे (rāme) रामाणि (rāmāṇi)
Accusative रामम् (rāmam) रामे (rāme) रामाणि (rāmāṇi)
Instrumental रामेण (rāmeṇa) रामाभ्याम् (rāmābhyām) रामैः (rāmaiḥ)
Dative रामा (rāmā) रामाभ्याम् (rāmābhyām) रामेभ्यः (rāmebhyaḥ)
Ablative रामात् (rāmāt) रामाभ्याम् (rāmābhyām) रामेभ्यः (rāmebhyaḥ)
Genitive रामस्य (rāmasya) रामयोः (rāmayoḥ) रामाणाम् (rāmāṇām)
Locative रामे (rāme) रामयोः (rāmayoḥ) रामेषु (rāmeṣu)

Noun

राम (rāma) m

  1. a kind of deer
  2. horse
  3. lover
  4. pleasure, joy, delight

Declension

Masculine a-stem declension of राम
Nom. sg. रामः (rāmaḥ)
Gen. sg. रामस्य (rāmasya)
Singular Dual Plural
Nominative रामः (rāmaḥ) रामौ (rāmau) रामाः (rāmāḥ)
Vocative राम (rāma) रामौ (rāmau) रामाः (rāmāḥ)
Accusative रामम् (rāmam) रामौ (rāmau) रामान् (rāmān)
Instrumental रामेण (rāmeṇa) रामाभ्याम् (rāmābhyām) रामैः (rāmaiḥ)
Dative रामाय (rāmāya) रामाभ्याम् (rāmābhyām) रामेभ्यः (rāmebhyaḥ)
Ablative रामात् (rāmāt) रामाभ्याम् (rāmābhyām) रामेभ्यः (rāmebhyaḥ)
Genitive रामस्य (rāmasya) रामयोः (rāmayoḥ) रामाणाम् (rāmāṇām)
Locative रामे (rāme) रामयोः (rāmayoḥ) रामेषु (rāmeṣu)

Noun

राम (rāma) n

  1. same meanings as masculine gender
  2. the leaf of Laurus cassia
  3. Chenopodium album
  4. = कुष्ठ (kuṣṭha)

Declension

Neuter a-stem declension of राम
Nom. sg. रामम् (rāmam)
Gen. sg. रामस्य (rāmasya)
Singular Dual Plural
Nominative रामम् (rāmam) रामे (rāme) रामाणि (rāmāṇi)
Vocative राम (rāma) रामे (rāme) रामाणि (rāmāṇi)
Accusative रामम् (rāmam) रामे (rāme) रामाणि (rāmāṇi)
Instrumental रामेण (rāmeṇa) रामाभ्याम् (rāmābhyām) रामैः (rāmaiḥ)
Dative रामा (rāmā) रामाभ्याम् (rāmābhyām) रामेभ्यः (rāmebhyaḥ)
Ablative रामात् (rāmāt) रामाभ्याम् (rāmābhyām) रामेभ्यः (rāmebhyaḥ)
Genitive रामस्य (rāmasya) रामयोः (rāmayoḥ) रामाणाम् (rāmāṇām)
Locative रामे (rāme) रामयोः (rāmayoḥ) रामेषु (rāmeṣu)

Proper noun

राम (rāma) m

  1. name of Varuna
  2. name of various mythical personages in the Vedas and the later times, including the Rāma god. Found in Hare Krishna mahamantra in vocative form.
  3. name of a king of शृङ्गवेर (śṛṅga-vera) and patron of नागेश (nāge-śa)
  4. name of various authors and teachers
  5. name of the number three (on account of the 3 Rāmas)
    रामस्य इषुः (rāmasya iṣuḥ)a kind of cane = रामकण्ड (rāmakaṇḍa)
  6. name of a people

Derived terms

References

  • Sir Monier Monier-Williams (1898) A Sanskrit-English dictionary etymologically and philologically arranged with special reference to cognate Indo-European languages, Oxford: Clarendon Press, page 0877