Definify.com
Definition 2025
भवति
भवति
Sanskrit
Verb
भवति • (bhavati) (cl.1 P. root √bhū)
- to become
- to happen
- to constitute
Conjugation
Present conjugation of भवति
present tense (gaṇa #1 / परस्मैपद) | |||
---|---|---|---|
person | singular | dual | plural |
1st person | (अहम्) भवामि ((aham) bhavāmi) | (आवाम्) भवावः ((āvām) bhavāvaḥ) | (वयम्) भवामः ((vayam) bhavāmaḥ) |
2nd person | (त्वम्) भवसि ((tvam) bhavasi) | (युवाम्) भवथः ((yuvām) bhavathaḥ) | (यूयम्) भवथ ((yūyam) bhavatha) |
3rd person | (सः/स, तत्, सा) भवति ((saḥ/sa, tat, sā) bhavati) | (तौ, ते, ते) भवतः ((tau, te, te) bhavataḥ) | (ते, तानि, ताः) भवन्ति ((te, tāni, tāḥ) bhavanti) |